Hindi, asked by afnan12371, 8 months ago

त्वं कदा विद्यालयम् अगच्छ:?
अहम् अष्टवादने विद्यालयम् अगच्छम्।
त्वं किम् अपठः?
अहं संस्कृतम् अपठम्।
त्वं ह्यः कुत्र आसी:?
अहं ह्य: दिल्लीनगरे आसम्। isko hindi me likho​

Answers

Answered by Anonymous
4

1.तुम कब पाठशाला मै जाते हो ?

मे आठ बजे पाठशाला मै जाता हू ।

2.तुम क्या पढ राहे हो?

मे संस्कृत पढ राहा हू ।

3.तुम कल कहा थे ?

मे कल दिल्ली नगर मे था ।

Answered by Anonymous
4

तुम कल कहा थे ??

hope it's help you

Similar questions