त्वं कदा विद्यालयम् अगच्छ:?
अहम् अष्टवादने विद्यालयम् अगच्छम्।
त्वं किम् अपठः?
अहं संस्कृतम् अपठम्।
त्वं ह्यः कुत्र आसी:?
अहं ह्य: दिल्लीनगरे आसम्। isko hindi me likho
Answers
Answered by
4
1.तुम कब पाठशाला मै जाते हो ?
मे आठ बजे पाठशाला मै जाता हू ।
2.तुम क्या पढ राहे हो?
मे संस्कृत पढ राहा हू ।
3.तुम कल कहा थे ?
मे कल दिल्ली नगर मे था ।
Answered by
4
तुम कल कहा थे ??
hope it's help you
Similar questions