India Languages, asked by simarkalia, 13 days ago

तस्मिन् अवसरे अस्माकं विद्यालय - भूषित आसित​

Answers

Answered by Anonymous
1

Answer:

अस्माकं विद्यालयस्य नाम 'बालभारती विद्यालय' अस्ति। एषः विद्यालयः दिल्लीनगरे अतीव विख्यातः अस्ति। अस्य वातावरणम् आकर्षकम् अस्ति। अस्यं भवनं सुन्दरम् अस्ति। भवनस्य मध्यभागे विशालः प्रकोष्ठ: वर्तते। अत्र प्रतिसप्ताहं बालसभायाः अधिवेशनं भवति, गोष्ठी-आयोजनम् अपि भवति। गोष्ठी-समारोहे महत्त्वानां विषयाणां चर्चाः भवन्ति। विद्यालये विंशतिः कक्षाः सन्ति। प्रवेशद्वारानन्तरमेव प्रधानाचार्य महोदयस्य, तथा उपप्रधानाचार्यस्य कक्षौ: स्तः। अन्येषाम् आचार्याणाम् एक: कक्षः अस्ति। विद्यालये सर्व अध्यापका; छात्रा: च अनुशासनप्रियाः सन्ति। विद्यालये जनपालनस्यापि उचिता सुविधा वर्तते। अत्र सर्वत्र स्वच्छता वर्तते, यत्: अस्माकं प्रधानाचार्य महोदयः स्वच्छतां प्रति ध्यानं ददाति। मम विद्यालयस्य परीक्षापरिणाम: सदा श्रेष्ठः भवति। विद्यालयस्य छात्रा: विविधासु क्रीडाप्रतियोगितासु अपि भागं गृहन्ति, पदकानि च प्राप्नुवति। अहं विद्यालयं नित्यम् उत्साहन गच्छामि।

Similar questions