Hindi, asked by rishigaur761, 2 months ago

तस्मिन् काले उत्तरभारते मुगलवंशीयानां शासकानां शासनम् आसीत्। राजानः तत्सेवामेव स्वकर्त्तव्यं
मन्यमानाः देशरक्षाकर्त्तव्याद् सर्वथा विमुखाः आसन् । मुगलशासकस्य साहाय्यं विधाय आत्मगौरवं मन्यन्ते
स्म। शत्रुभिः सह दीर्घकालीनानां युद्धानां कारणेन मेवाड़राज्य-स्थिति: समीचीना न आसीत् । यद्यपि प्रतापस्य
पिता महाराणा उदयसिंहः प्रतापी राजा आसीत्, किन्तु परिस्थितिवशात् चित्तौड़ादिस्थानानि
आक्रान्तृभिरधिगृहीतानि। अतएव सिंहासनमधिरूढः प्रतापः हस्तच्युतान् प्रमुखदुर्गान् प्राप्तुं चिन्तनमारेभे।
प्रथमं सः स्वस्वामिभक्तसामन्तानां स्थानीयभिल्लजनानां च सभाम् आकारितवान् । तत्रैव सः प्रतिज्ञां कृतवान्-
२९हिंदी अर्थ ​

Answers

Answered by chitranshusaroj2006
2

Answer:

jgkhlklknmgjlopfnbejfoojjumnfoppruyjttydgfbnjfmhljwhhghgtvurfohrfvkbifjrfghrfjgfjjrhx

Explanation:

Answered by navneetsingh61206
0

Answer:

I also want the answer of this question but

I also can't help you

so sorry

Similar questions