Math, asked by ayushisharma1198, 6 months ago

(ततः प्रतिशति करतलाभ्यां चक्षुषी मार्जयन्ती पञ्चवर्षदेशीया बालिका सोमप्रभा)
विमला अये जागरिता! त्वरस्व तावत्। परिहीयते विद्यालयगमनवेला।
सोमप्रभा
अम्ब! अद्य न गमिष्यामि विद्यालयम्।
विमला - (हस्तेन सोमप्रभा गृहीत्वा) अये किमेतत् कथयसि। विद्यालयस्तु गन्तव्य एवं
प्रतिदिनम्।
(सोमप्रभायाः प्रस्थानम्)
তৃনমূ:
- विमले! अयि दुष्ट। कुत्र मृतासि कियत: कालात् शब्दापयामि?
विमला (सकरुणं निशम्य) इयं मम स्वथः सदैव मर्मचातिभिः कटुवचनराधिपति
माम्। (उच्चैः स्वरेण) अम्बा इयमागच्छामिा किकरणीयम्? (परिकामति)।
(ततः प्रविशति साटोप कोप निरूपयन्ती स्वः)
विमला अम्ब! किमादिशसि?
श्वश्रूः
(विडम्बयन्ती) किमादिशसि? किमिदानीमपि महादेव्याः प्रभातकालनसन्जातः?
विमला - प्रात:कालिक कार्यजातमेव सम्पादयामि।
গ:
प्रात:कालिक कार्यजातं सम्पादयसि। इदानीमपि चायपेयस्य नास्तिकापि
कथा। तव पिता आगत्य साधयिष्यति किं चाय येन काकिणी अपिन​

Answers

Answered by manish0307k
0

Step-by-step explanation:

ईटीवी चार्य बालोतरा रिदम पाठशाला मुक्त जगह

Similar questions