India Languages, asked by mPma, 10 months ago

\textbf{Indian//Languages }
Sanskrit

श्लोकांशेषु रिक्तस्थानानि पूरयत-

(क) समुद्रमासाद्य _________।
(ख) ___________ वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेय _________पशूनाम्।
(घ) विद्याफलं __________ कृपणस्य सौख्यम्।
(ङ) स्त्रियां _________ सर्वं तद् _________ कुलम्।

no spam
only people who know answer
spammers don't waste ur time!!

Answers

Answered by brainlyMSdhoni
12

\huge\textbf{Answer}

श्लोकांशेषु रिक्तस्थानानि पूरयत-

(क) समुद्रमासाद्य भवनययेया:।

(ख) श्रुतवा वचः मधुरसूक्तरसं सृजन्ति।

(ग) तद्भागधेय परमं पशूनाम्।

(घ) विद्याफलं वयसनिनिं कृपणस्य सौख्यम्।

(ङ) स्त्रियां रोचमानायां सर्वं तद् रोचते कुलम्।

\huge\textbf{Hop-it-Helps!!!}

Similar questions