Hindi, asked by khushi200805, 6 months ago

दृश का धतुरूप। Please tell​

Answers

Answered by AadyaDidi
1

Answer:

adrishya

Explanation:

make me the brainliest and follow me

Answered by vidhi128212
2

Answer:

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: पश्यति पश्यतः पश्यन्ति

मध्‍यमपुरुष: पश्यसि पश्यथः पश्यथ

उत्‍तमपुरुष: पश्यामि पश्यावः पश्यामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति

मध्‍यमपुरुष: द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ

उत्‍तमपुरुष: द्रक्ष्यामि द्रक्ष्यावः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अपश्यत् अपश्यताम् अपश्यन्

मध्‍यमपुरुष: अपश्यः अपश्यतम् अपश्यत

उत्‍तमपुरुष: अपश्यम् अपश्याव अपश्याम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: पश्यतु पश्यताम् पश्यन्तु

मध्‍यमपुरुष: पश्य पश्यतम् पश्यत

उत्‍तमपुरुष: पश्यानि पश्याव पश्याम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: पश्येत् पश्येताम् पश्येयुः

मध्‍यमपुरुष: पश्येः पश्येतम् पश्येत

उत्‍तमपुरुष: पश्येयम् पश्येव पश्येम

plz mark me as brainliest.... plz

Similar questions