India Languages, asked by Payal7554, 7 months ago

Thirsty crow in sanskrit paragraph

Answers

Answered by RJRishabh
2

एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति। तदा ग्रीष्मकालः। कुत्रापि जलं नास्ति। काकः कष्टेन बहुदूरं गच्छति। तत्र सः एकं घटं पश्यति।

काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वलपम् एव जलम् अस्ति।

जलं कथं पिबामि।

इति काकः चिन्तयति।

सः एकम् उपायं करोति। शिलाखण्जान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति।

Answered by Rashi0906
0

एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति । तदा ग्रीष्मकालः। कुत्रापि जलं नास्ति। काक: कष्टेन बहुदूरं गच्छति। तत्र सः एकं घटं पश्यति।

काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वलपम् एवं जलम् अस्ति।

जलं कथं पिबामि।

इति काकः चिन्तयति।

सः एकम् उपायं करोति। शिलाखण्जान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति।

Similar questions