Hindi, asked by prakashahirvar0000, 9 months ago

translate in sanskrit​

Attachments:

Answers

Answered by gaurigi7800
1

Answer:

1-सीता रोटिकाम् खादति।

2-त्वम संस्कृतम् पठसि।

3-चिकित्सागृहे चिकित्सकाः सन्ति।

4-छात्राः कन्दुकै: क्रीडन्ति।

5-वयं

6-अहं गृहकार्यं करोमि।

Answered by Anonymous
4

1)सीता रोटिकाम खादती।

2)त्वम् संस्कृतम् पठसि।

3)चिकित्सकागृहे चिकित्सक: अस्ति।

4)छात्रा कन्दुकेन खेलन्ति।

5)वयम् सर्वे क्रीडाय गछन्ती।

6)अहम गृहकार्य करोमि।

me to thik hu bhai pr lgta he tum abhibhi apni hrktonse baaj nhi aye kyun? ☹☹☹☹☹☹☹☹☹

Similar questions