Hindi, asked by shiahi3418, 11 months ago

Tulsidas ke baare mein 10 line in sanskrit

Answers

Answered by amansaikia123
12
Here are a few lines. Choose any 10 you find good.
Attachments:
Answered by coolthakursaini36
12

                   "तुलसीदास:”

गोस्वामी तुलसीदास: हिन्दी साहितस्य शिरोमणि: कवि: आसीत्| गोस्वामी तुलसीदासस्य जन्म: उतरप्रदेशस्य बाँदा नगरे विक्रमी संवत्सरे अभवत्| अस्य पितुः नाम आत्माराम दुबे मातुश्च हुलसी देवी आस्ताम्|

तुलसीदास: हिन्दीसाहित्यस्य महान विभूति: अस्ति| अस्य विरचितं “रामचरितमानस” जगति प्रसिद्धम् अस्ति| अस्य रचनाषु भक्तिभावनाया: सर्वाधिक समावेश: प्राप्यते|

अयं भक्तिकालस्य प्रसिद्धं कवि: आसीत्| गोस्वामी तुलसीदासेण विरचिता: ग्रन्था: सन्ति “रामचरितमानस, गीतावली, जानकी मंगल, पार्वती मंगल, कृष्णगीतावली इत्यादि|

Similar questions