India Languages, asked by amlangogoi456, 8 months ago

उच्चारण करत
विशतिः
द्वाविंशतिः
चतुर्विशतिः
पञ्चविंशतिः
अष्टाविंशतिः
त्रिंशत्
द्वात्रिंशत्
त्रयस्त्रिंशत्
चतुस्त्रिंशत्
अष्टात्रिंशत्
नवत्रिंशत्
चत्वारिंशत्
द्विचत्वारिंशत्
त्रयश्चत्वारिंशत्
चतुश्चत्वारिंशत्
सप्तचत्वारिंशत्
नवविंशतिः
पञ्चाशत्​

Answers

Answered by MeenakshiSahu
0

Answer:

इसका उच्चारण(बोलना) करना है|

Answered by Sarthak17Gupta
4
20
22
24
25
28
30
32
33
34
38
39
40
42
43
44
47
49
50
Similar questions