उचित अव्ययेन रिक्तस्थानम् पूरयत
(क) गृही ………………. केशेषु मृत्युना धर्ममाचरेत्। (सह, खलु, इव, च)
(ख) न चौरहार्यं न ………………. राजहार्यं न, भ्रातृभाज्यं न च भारकारि। (यथा, च, तु, ना)
(ग) व्यये कृते वर्धते ………………. नित्यं विद्याधनं। सर्वधनप्रधानम्। (एव, इव, च, पुनः)
(घ) आत्मनः प्रतिकूलानि परेषां ………………. समाचरेत। (च, यद्यपि, क्व, न)
(ङ) सत्यम्ज ………………. यते नानृतम्। (श्वः, अद्य, तदा, एव)
Answers
Answer:
Sanskrit nhi aati he yarrrrr
Answer:
उचित अव्ययेन रिक्तस्थानम् पूरयत
(क) गृही ………………. केशेषु मृत्युना धर्ममाचरेत्। (सह, खलु, इव, च)
एतत् प्रश्नस्य उत्तरम् अस्ति -
गृही इव केशेषु मृत्युना धर्ममाचरेत्।
(ख) न चौरहार्यं न ………………. राजहार्यं न, भ्रातृभाज्यं न च भारकारि। (यथा, च, तु, ना)
एतत् प्रश्नस्य उत्तरम् अस्ति -
न चौरहार्यं न च राजहार्यं न, भ्रातृभाज्यं न च भारकारि।
(ग) व्यये कृते वर्धते ………………. नित्यं विद्याधनं। सर्वधनप्रधानम्। (एव, इव, च, पुनः)
एतत् प्रश्नस्य उत्तरम् अस्ति -
व्यये कृते वर्धते एव नित्यं विद्याधनं।
(घ) आत्मनः प्रतिकूलानि परेषां ………………. समाचरेत। (च, यद्यपि, क्व, न)
एतत् प्रश्नस्य उत्तरम् अस्ति -
आत्मनः प्रतिकूलानि परेषां न समाचरेत।
(ङ) सत्यम्ज ………………. यते नानृतम्। (श्वः, अद्य, तदा, एव)
एतत् प्रश्नस्य उत्तरम् अस्ति -
सत्यम्ज एव यते नानृतम्।
Explanation:
एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: एक बुद्धिरुत्तमया अस्ति।