Hindi, asked by 02prathemesh, 1 month ago

उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत| १) किं त्वं पत्रं लिखसि?

क) न ख) च सूर्यः उदेति| ग) कति

२)

क) प्रातः ख) अपि ग) तत्र

३) सा तिष्ठति

क) तत्र ख) सह ग) कदा ४) ईश्वरः अस्ति

क) श्वः ख) सर्वत्र ग) उच्चैः

५) त्वं

वससि?

क) च ख)तत्र ग)कुत्र​

Answers

Answered by anantsinha47
0

Answer:

१) किं त्वं पत्रं लिखसि?

क) न

२)

३) सा तिष्ठति

क) तत्र

४) ईश्वरः सर्वत्र अस्ति

ख) सर्वत्र

५) त्वं वससि?

ग) कुत्र

Similar questions