India Languages, asked by gamingkingdom3445, 9 months ago

udyan chitra varnan 5 lines in sanskrit

Answers

Answered by bhagyashripawar132
16

क्रीडोद्यानस्य इदं दृश्यं प्राय: सायङ्कालीनम् वर्तते | चक्रासने‌ उपविष्टौ द्वौ बालकौ शुनकम् उपलालयितुम् इच्छत: | शुनकस्य स्वामी प्रेम्णा अवलोकयति | वामभागे उद्यानस्थिते आसने कश्र्चन पुरूष: विचारमग्न: दृश्यते | एक: बालक: द्विचक्रिकां चालयति | द्वौ बालकौ कन्दुकेन क्रिडत: | द्वे बालिके हिमदुग्धविक्रेतु: पुरत: हिमदुग्धं क्रेतुं तिष्ठत: |

Explanation:

I hope this may help you...

Similar questions