उन्नतवृक्ष तुझंभवन
क्रान्त्वाकाशं खलुयाम
कृत्वा हिमवन्तं सोपान
चन्दिरलोकं प्रविशाम॥
(क) तुङ्गं किम् अस्ति?
(ख) वृक्षं कीदृशम् अस्ति?
(ग)वयं किं किं क्रान्त्वा आकाशं याम?
(घ) वयं कुत्र प्रविशाम?
(ङ) हिमवन्तं किम् अस्ति?
Answers
Answered by
0
Explanation:
2. ped kaha h
4. ham kaha zaa that h
5. humvant kya h
Similar questions