India Languages, asked by findrenukasharma, 6 hours ago

uses of water in sankrit (any 5)​

Answers

Answered by aass189r
1

Answer:

1.जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते ।

2.तृष्णायां सत्यां जलेन एव निवारणं भवति ।

3.पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् ।

4.अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते ।

5.जलं सौरमण्डले दुर्लभं वर्तते ।

Similar questions