Hindi, asked by 8109944880, 8 days ago

उत्सवप्रियः भारतदेशः । अत्र कुत्रचित् शस्योत्सवः भवति , कुत्रचित् पशूत्सवः
भवति , कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः । एतेषु एव
अस्ति अन्यतमः पुष्पोत्सवः इति। अयं 'फूलवालों की सैर इति नाम्ना
प्रसिद्धः अस्ति। convert in hindi​

Answers

Answered by anilsainitkd
1

Answer:

Answer

उत्सवप्रिय: भारतदेश:। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः

भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति

अन्यतमः पुष्पोत्सवः इति। अयं 'फूलवालों की सैर' इति नाम्ना प्रसिद्धः अस्ति।

Explanation:

Similar questions