India Languages, asked by dgddgdgcgdggccgdDrx, 6 months ago

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु
छात्रः पुस्तकं विना न पठति । (पुस्तक) ________ उभयतः दृष्ट्वा चलन्तु । (सरणी) Hint
यथा ' उभयतः , अभितः , परितः , विना , प्रति , ' एतेषां पदानां योगे अपि द्वितीयाविभक्तेः प्रयोगः भवति ।

सरणी का द्वितीया vibhakti

Answers

Answered by debdattadamvis
1

छात्रः पुस्तकं विना न पठति । (पुस्तक) ________ उभयतः दृष्ट्वा चलन्तु । (सरणी) Hint

यथा ' उभयतः , अभितः , परितः , विना , प्रति , ' एतेषां पदानां योगे अपि द्वितीयाविभक्तेः प्रयोगः भवति ।

सरणी का द्वितीया

Similar questions