India Languages, asked by eknoor7839, 8 months ago

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पर
यथा - व्यायामः ........ हीनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) ........ व्यायामः कर्त्तव्यः। (बलस्यार्ध)
(ख) ...... सदृशं किञ्चित् स्थौल्यापकर्षण नास्ति। (व्यायाम)
(ग) विना जीवनं नास्ति। (विद्या)
(घ) स: .................. खजः अस्ति । (चरण)
(ङ) सूपकार: . भोजनं जिघ्रति। (नासिका)

Answers

Answered by coolthakursaini36
8

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पर

यथा - व्यायामः ........ हीनमपि सुदर्शनं करोति (गुण)

व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

(क) ........ व्यायामः कर्त्तव्यः। (बलस्यार्ध)

उत्तरम्-> ... बलस्यार्धेण..... व्यायामः कर्त्तव्यः।

(ख) ...... सदृशं किञ्चित् स्थौल्यापकर्षण नास्ति। (व्यायाम)

उत्तरम्-> ...व्यायामेन... सदृशं किञ्चित् स्थौल्यापकर्षण नास्ति।

(ग) विना जीवनं नास्ति। (विद्या)

उत्तरम्-> ....विद्यया... विना जीवनं नास्ति।

(घ) स: .................. खजः अस्ति । (चरण)

उत्तरम्-> स: .........चरणेण......... खजः अस्ति ।

(ङ) सूपकार: . भोजनं जिघ्रति। (नासिका)

उत्तरम्-> सूपकार: ....नासिकया... भोजनं जिघ्रति।

Similar questions