World Languages, asked by akpanwar350, 7 months ago

उदाहरणमनुसृत्य कर्तरि प्रथमा विभक्तेः क्रियायाञ्च 'क्तवतु' प्रत्ययस्य प्रयोग कृत्वा
वाच्यपरिवर्तनं कुरुत-
यथा-तया अहं हन्तुम् आरब्धः---- सा मां हन्तुम् आरब्धवती।
(क) मया पुस्तकं पठितम्।----
(ख) रामेण भोजनं कृतम्।-----
(ग) सीतया लेख: लिखितः।------
(च) अश्वेन तृणं भुक्तम्।-------
(ङ) त्वया चित्रं दृष्टम्।------
plzzzz help its important.​

Answers

Answered by rashighosh97
1

Answer:

plz write in English

Explanation:

plz do like

Similar questions