India Languages, asked by ramibhatt248, 5 hours ago

वृक्ष के विषय में पांच लघुवाक्य संस्कृत में लिखिए।*​

Answers

Answered by pratibhakashte
2

Answer:

वृक्षाः मनुष्यस्य जीवने अति महत्वपुर्णः सन्ति।वृक्षा अति लाभदायक सन्ति।वृक्षस्य स्वभाव सज्जन व्यक्ति इव अस्ति।वृक्षः अस्माकम् वातावरणम् शुद्धम् करोति।वृक्षः अस्माकम् बहूनि वस्तुनि ददाति यथा फल, छाया आदि।वृक्षः अस्माकम् उपरि बहवः उपकारम् करोति।वृक्षाः बहवः रोगाणाम् उपचारम् कुर्वन्ति।बहवः जनाः तेषाम् जीवन जीवीकाम् वृक्षाणाम् द्वारा चलयन्ति।वृक्षाः अस्मभयम् अतिमूल्यवान् सन्ति।वृक्ष का महत्व संस्कृत में (Importance of Trees Written in Sanskrit) – 1

वृक्षा: अस्माकं प्रत्यक्ष: अप्रत्यक्ष: च जीवनं प्रदानं कुर्वन्ति। वृक्षा: कार्वनडाईऑक्साइड वायो: ग्रहणं कृत्वा ऑक्सीजन जनयन्ति या अस्माकं जीवनाय आवश्यकी। प्रकृत्यै धरायां मानवानां कृते दत्त: सर्वेषु उपहारेषु बहुमुल्यम् उपहारं वर्तते। वृक्षेभ्य: करणात् एव वृष्टि: भवति।

येन धरा हरितवर्ण: भवति। वृक्षा: अस्माकं परं मित्रा: सन्ति। येषां रक्षा अस्माकं प्रथम कर्तव्य:। यदा धरयां वृक्षा: एव न भविष्यन्ति तर्हि जीवनं कुत: सम्भव:? अत: सर्वान् निज जीवने १० वृक्षा: अवश्यम् एव रोपणीय:।

Explanation:

pls give mi a thanks pls

Similar questions
English, 3 hours ago