India Languages, asked by Devchatkara123, 1 month ago

वृक्षान् विना कस्य अभावः भवति?​

Answers

Answered by Anonymous
1

Answer:

भारतद्वारं प्रसिद्ध स्मारकं वर्तते। वीराणां बलिदानस्य पुण्यस्मृतिस्थलम् इदम्। अस्मिन् वारे वीराणां नामानि उत्कीर्णानि सन्ति। इदम् ऐतिहासिक स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति ।

भारतद्वारं प्रसिद्ध स्मारकं वर्तते। वीराणां बलिदानस्य पुण्यस्मृतिस्थलम् इदम्। अस्मिन् वारे वीराणां नामानि उत्कीर्णानि सन्ति। इदम् ऐतिहासिक स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति ।भारतद्वारं परितः हरिताः वृक्षाः शोभन्ते। देश-विदेशेभ्यः आगताः जनाः भारतद्वारं द्रष्टुम् आगच्छन्ति। एतत् द्वारं सर्वान् आकर्षयति । विस्तृताः स्वच्छाः मार्गाः, हरिताः वृक्षाः अस्य शोभां वर्धन्ते। भारतद्वारस्य पावे ‘बोटक्लब’ इति पर्यटनस्थलम् अस्ति। अवकाशदिवसे तु जनाः परिवारेण सह अत्र आगच्छन्ति। अत्रागत्य सहभोजनं कुर्वन्ति। रात्रौ विद्युद्दीपकानां प्रकाशैः प्रकाशितं भारतद्वारम् दूरात् एव सुशोभते । गणतन्त्रदिवसे स्वतन्त्रतादिवसे च जनाः अत्रागत्य दिवङ्गतसैनिकान् स्मरन्ति तेभ्यः श्रद्धाञ्जलिं च यच्छन्ति। भारतद्वारं भारतस्य गौरवम् अस्ति।

Similar questions