Hindi, asked by sheetalsharma0020419, 7 months ago

वाक्येभ्यः तृतीयापदानि चित्वा लिखत-
(वाक्यों से तृतीया के पदों को चुनकर लिखिए- Select and write the third form of inflection)-
(ख) कृषक: जलेन क्षेत्रं सिञ्चति।
(क) छात्रः कलमेन लिखति।
कलमेन
(ग) बालाः कन्दुकेन खेलन्ति।
(घ) आरक्षकः दण्डेन चौरं ताडयति।
(ङ) वयं भ्रमणेन श्रान्ताः स्मः।
च) बाला पुष्पेण मालां गुम्फति।​

Answers

Answered by khushivishwakarma691
0

Answer:

Sorry but I can't answer you in sanskrit

Similar questions