India Languages, asked by manojmahor2015, 1 month ago

विद्यासागरस्य यशः श्रुत्वा एकदा कश्चिद्धनिकः युवकः तस्य दर्शनाय प्रस्थिवान्। ततः पूर्वम् सः कदापि
विद्यासागरं नापश्यत्। रेलयानात् अवतीर्य सः स्वपेटिका वहनाय भारिक! भारिका! इति उच्चैः शब्दम् अकरोत्
किन्तु कोऽपि भारिकः न आगतः। एतत् दृष्टवा तत्र स्थितः विद्यासागरः तम् उपगतः। सः धनिकः विद्यासागरं
भारिकम् इति मन्यमानः तम् अवदत्-" इमां पेटिकां नय। मां विद्यासागरस्य गृहं प्रापय ।"




aise Hindi mein kar do​

Answers

Answered by sanjudnath
2

Explanation:

ok sure I will take care of me but call me aastha and thank you for thanks I can't count how many thanks you given me

Attachments:
Answered by kunalsingh276204
0

Answer:

विद्यासागरस्य यशः श्रुत्वा एकदा कश्चित धनिकः युवकः तस्य दर्शनाय प्रस्थितवान। ततः पूर्व स कदापि विद्यासागर नापश्यत्। रेलयानाद् अवतीर्य सः स्व पेटिका वहनाय भारिक भारिकः इति उच्चै शब्दम् अकरोत्, किन्तु कोऽपि भारिक न आगत । एतद दृष्टवा तत्र स्थित विद्यासागर तम उपगतः।

Explanation:

Similar questions