India Languages, asked by harshitkhajanchi, 1 year ago

vad dhatu in Sanskrit in all lakars

Answers

Answered by Bhriti182
10
लट् लकार:
वदति वदतः वदन्ति 
वदसि वदथः वदथ 
वदामि वदावः वदामः


लृट् लकार:

वदिष्‍यति वदिष्‍यत: वदिष्‍यन्ति 
वदिष्‍यसि वदिष्‍यथ: वदिष्‍यथ 
वदिष्‍यामि वदिष्‍याव: वदिष्‍याम:


लड्. लकार:

अवदत् अवदताम् अवदन्
अवद: अवदतम् अवदत
अवदम् अवदाव अवदाम


लोट् लकार:

वदतु वदताम् वदन्‍तु
वद वदतम् वदत
वदानि वदाव वदाम


विधिलिड्. लकार:

वदेत् वदेताम् वदेयु:
वदे: वदेतम् वदेत
वदेयम् वदेव वदेम
Similar questions