India Languages, asked by jainneetul, 1 year ago

What do the trees do for us?in Sanskrit

Answers

Answered by pratima9873
0
वृक्षाः मानवजीवनस्य प्राणभूताः। प्रदूषणनिवारणस्य उपायेषु
वृक्षारोपणम् सर्वोत्कृष्टं मतम् । विषाक्तवायोः शोषणस्य सामर्थ्यम् वृक्षेषु एवास्ति । येन वातारणं शुद्ध भवति । वृक्षाणाम् अभावे विषाक्तवायुः अतिवृष्टिः अनावृष्टिः भूक्षरणम्
च भवति । प्रकृतौ संतुलनस्थापनार्थं वृक्षरक्षणम् वृक्षारोपणम् च आवश्यकम्। वृक्षैःनष्टप्रायाणां पशुपक्षिणाम् जातीनाम् च
रक्षा अपि संभवा । अतः वृक्षारोपणम् अधिकाधिकं कर्तव्यम्।


i hope ds help u 2 prepare ur ques well

pratima9873: plz mark as brainlist question
Similar questions