India Languages, asked by indusvalue465, 8 months ago

Whole exercise of lesson 6 from book of class 8 CBSE Sanskrit

Answers

Answered by satyamc1568
5

Here is your answer mate:-

Question 1:

अधोलिखितानां प्रश्नानाम् उत्ताराणि संस्कृत भाषया लिखत–

(क) दिष्ट्या का समागता?

(ख) राकेशस्य कार्यालये का निश्चिता?

(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

(ङ) राकेशः कस्याः तिरस्कारं करोति?

(च) शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?

(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?

ANSWER:

(क) दिष्ट्या शालिनी समागता।

(ख) राकेशस्य कार्यालये महत्वपूर्णा गोष्ठी निश्चिता।

(ग) राकेशः शालिनीं मालया सह चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि परिवर्त्य पूजागृहं च गत्वा द्वीपं प्रज्वाल्य भवानीस्तुतिं करोति।

(ङ) राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।

(च) कन्याया रक्षणे, तस्याः पाठने च तदीयः भ्राता दत्तचित्तः तिष्ठेत् इति प्रतिज्ञां कर्तुं शानिली भ्रातरं कथयति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफला भवन्ति।

Question 2:

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

(क) कोख

(ख) साथ

(ग) गोद

(घ) भाई

(ङ) कुआँ

(च) दूध

ANSWER:

(क) क्रोडः

(ख) सह

(ग) कुक्षिः

(घ) भ्राता

(ङ) कूपः

(च) पयः

Question 3:

उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

(क) मात्रा सह पुत्री गच्छति (मातृ)

(ख) ................ विना विद्या न लभ्यते (परिश्रम)

(ग) छात्र: ................ लिखति (लेखनी)

(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)

(ङ) सः ................ साकम् समयं यापयति। (मित्र)

ANSWER:

(क) मात्रा सह पुत्री गच्छति।

(ख) परिश्रमेण विना विद्या न लभ्यते।

(ग) छात्रः लेखन्या लिखति।

(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्।

(ङ) स मित्रेण साकं समयं यापयति।

Question 4:

‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

‘क’ स्तम्भः ‘ख’ स्तम्भः

(1) स्वस्था (क) कृत्यम्

(2) महत्वपूर्णा (ख) पुत्री

(3) जघन्यम् (ग) वृत्तिः

(4) क्रीडन्ती (घ) मनोदशा

(5) कुत्सिता (ङ) गोष्ठी

ANSWER:

स्वस्था मनोदशा

महत्वपूर्णा गोष्ठी

जघन्यं कृत्यम्

क्रीडन्ती पुत्री

कुत्सिता वृत्तिः

Question 5:

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

(क) श्वः

(ख) प्रसन्ना

(ग) वरिष्ठा

(घ) प्रशंसितम्

(ङ) प्रकाशः

(च) सफलाः

(छ) निरर्थकः

ANSWER:

(क) ह्यः

(ख) विमना

(ग) कनिष्ठा

(घ) तिरस्कृतम्

(ङ) अन्धकारः

(च) विफलाः

(छ) सार्थकः

Question 6:

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) प्रसन्नतायाः विषयोऽयम्।

(ख) सर्वकारस्य घोषणा अस्ति।

(ग) अहम् स्वापराध्ं स्वीकरोमि।

(घ) समयात् पूर्वम् आया सं करोषि।

(ङ) अम्बिका क्रोडे उपविशति।

ANSWER:

(क) कस्याः विषयोऽयम्?

(ख) कस्य घोषणा अस्ति?

(ग) अहं किं स्वीकरोमि?

(घ) कस्मात् पूर्वम् आयासं करोषि?

(ङ) अम्बिका कुत्र उपविशति?

Question 7:

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

यथा– नोक्तवती न उक्तवती

सहसैव = सहसा + ...........

परामर्शानुसारम् = ........... + अनुसारम्

वधार्हा = ........... + अर्हा

अधुनैव = अधुना + ...........

प्रवृत्तोऽपि = प्रवृत्त: + ...........

ANSWER:

सहसैव = सहसा + एव

परामर्शानुसारम् = परामर्श + अनुसारम्

वधार्हा = वध + अर्हा

अधुनैव = अधुना + एव

प्रवृत्तोऽपि = प्रवृत्तः + अपि

Plz mark it as brainliest!!!!

Similar questions