India Languages, asked by Dhanesh8815, 7 months ago

Write 15 lines on ganesha festival in sanskrit.

Answers

Answered by Aastha822
1

Answer:

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः ।

Explanation:

hope it helps you .....and please make it brainelyest...... :D

Similar questions