CBSE BOARD X, asked by Aditya1645, 1 year ago

Write 5 lines on srinivas ramanujan in sanskrit

Answers

Answered by manavgarg1
31
श्रीनिवासः रामानुजन् (१८८७ - १९२० ) अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं योगदानमासीत्। विलक्षणप्रतिभासंपन्नः रामानुजः न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कारः कृतः अपितु भारताय अतुलनीयं गौरवं प्रदत्तः।
Answered by priyadarshinibhowal2
0

श्रीनिवास रामानुजनः १.

  • श्रीनिवास रामानुजनस्य जन्म १८८७ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के भारतस्य इरोड्-नगरे अभवत्, १९२० तमे वर्षे एप्रिल-मासस्य २६ दिनाङ्के कुम्बकोणम्-नगरे च तस्य निधनम् अभवत् ।
  • सः एकः भारतीयः गणितज्ञः आसीत् यस्य संख्यासिद्धान्ते योगदानं विभाजनकार्यस्य गुणानाम् अग्रणी आविष्कारः अपि अन्तर्भवति ।
  • यदा सः १५ वर्षीयः आसीत् तदा सः जार्ज शूब्रिड्ज् कारस्य सिनोप्सिस् आफ् एलिमेण्टरी रिजल्ट्स् इन प्योर् एण्ड् एप्लाइड् मेथमेटिक्स इत्यस्य प्रतिलिपिं प्राप्तवान् । अयं सहस्रप्रमेयसङ्ग्रहः, यः बहवः केवलं संक्षिप्तप्रमाणैः सह प्रस्तुताः, १८६० तमे वर्षात् नूतना सामग्री च नासीत्, तस्य प्रतिभां उत्तेजितवान् कारस्य पुस्तके परिणामान् सत्याप्य रामानुजनः तस्मात् परं गत्वा स्वस्य प्रमेयान् विचारान् च विकसितवान् ।
  • १९०३ तमे वर्षे सः मद्रासविश्वविद्यालये छात्रवृत्तिम् अवाप्तवान् परन्तु तदनन्तरवर्षे गणितस्य अनुसरणार्थं अन्येषां सर्वेषां अध्ययनानाम् अवहेलनाम् अकरोत् ।
  • यद्यपि सः गणितस्य आधुनिकविकासानां विषये प्रायः सर्वथा अनभिज्ञः आसीत् तथापि निरन्तरभागेषु तस्य निपुणता कस्यापि जीवितगणितज्ञस्य अतुलनीया आसीत् सः रीमैन् श्रृङ्खलां, दीर्घवृत्ताभिन्नं, अतिज्यामितीयश्रृङ्खलां, जीटाफलनस्य कार्यात्मकसमीकरणानि, विचलनश्रृङ्खलायाः स्वस्य सिद्धान्तं च कार्यं कृतवान्, यस्मिन् सः एतादृशी श्रृङ्खलायाः योगस्य मूल्यं प्राप्तवान् यत् सः आविष्कृतस्य तकनीकस्य उपयोगेन यत् प्राप्तवान् रामानुजन समाहार इति उच्यते।

अत्र अधिकं ज्ञातुं शक्नुवन्ति

https://brainly.in/question/2066878

#SPJ3

Similar questions