India Languages, asked by shubhamarora3146, 1 month ago

write a essay on internet in Sanskrit language..include advantages and disadvantages of it​

Answers

Answered by Urvi7984
7

बहवः जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world Wideweb-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्। अन्तरजालस्य एका शाखा वर्तते वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW), तेन माध्यमेन विभिन्न-विषयेषु सूचना-प्राप्त्यर्थम् अन्तरजालद्वारा संगणकानि योजयति । अस्मिन् कार्ये इन्टरनेट एक्सप्लोरर (Internet Explorer) तथा च ब्रौसर् (Browser) साहाय्यं करोति । यथा-याहू (Yahoo), नेटस्कोप (Netscape), इण्डिया टैम्स् (India-times), वेबदुनिया (Webdunia) इत्यादयः सन्ति।' वल्र्ड वाइड वेब" अन्तरजालस्य अतिदीर्घप्रमुखभागः वर्तते।

अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा-

१.कश्चित् कम्पनी एवं तस्य उत्पादनानां (Products) विषये ज्ञानम्।।

२.अन्तरजालसंस्करणे विभिन्न-समाचारपत्राणां समाचारम्।

३.रोगाणां चिकित्सा,

४.चल-चित्रणि,

५.प्रचलन्त्याः क्रीडायाः विवरणम्।

६.समृद्धपुस्तकालयेभ्यः पुस्तकचयनम्।

७.संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि । सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति ।

I hope you'll find it helpful. Please mark me as brainliest

Similar questions