World Languages, asked by aspmohan2, 1 year ago

write the indian pledge in sanskrit
its urjent !!
i want it in SANSKRIT !
u can write it on a paper and can upload it

Answers

Answered by Anant11111
0
भारतं मम देशोऽयं भारतीयाश्च बान्धवाः।
परानुरक्तिरस्मिन्‌ मे देशेऽस्ति मम सर्वदा ॥ १॥
समृद्धा विविधाश्चास्य या देशस्य परम्पराः।
सन्ति ताः प्रति मे नित्यमभिमानोन्नतं शिरः ॥ २॥
प्रयतिष्ये सदा चाहमासादयितुमर्हताम्‌ ।
येन तासां भविष्यामि श्रद्धायुक्तः पदानुगः ॥ ३॥
संमानयेयं पितरौ वयोज्येष्ठान्‌ गुरूंस्तथा।
सौजन्येनैव वर्तेय तथा सर्वैरहं सदा ॥ ४॥
स्वकीयेन हि देशेन स्वदेशीयैश्च बान्धवैः।
एकान्तनिष्ठमाचारं प्रतिजाने हि सर्वथा ॥ ५॥
एतेषामेव कल्याणे समुत्कर्षे तथैव च ।
नूनं विनिहितं सर्वं सौख्यमात्यन्तिकं मम ॥६॥
Similar questions