India Languages, asked by Sanjanasingh5722, 9 months ago

यथायोग्य योजयत-

(क) स्वरा विंशतिरेकश्च कालतो नियमा अचि।
(ख) आत्मा बुद्ध्या समेत्यार्थान् हस्त: कल्पोऽथ पठ्यते।
(ग) ह्रस्वो दीर्घः प्लुत इति उर: कण्ठः शिरस्तथा।
(घ) छन्दः पादौ तु वेदस्य मनो युङ्क्ते विवक्षया।
(ङ) यादयश्च स्मृता ह्यष्टौ स्पर्शाना पञ्चविंशतिः।
(च) अष्टौ स्थानानि वर्णानाम् चत्वारश्च यमाः स्मृताः।

Answers

Answered by shishir303
0

प्रश्न में दिये गये वाक्य समूहों का उचित मिलान इस प्रकार होगा...

यथायोग्य योजयत...

(क) स्वरा विंशतिरेकश्च ◄► स्पर्शाना पञ्चविंशतिः।

(ख) आत्मा बुद्ध्या समेत्यार्थान् ◄► मनो युङ्क्ते विवक्षया।

(ग) ह्रस्वो दीर्घः प्लुत इति ◄► कालतो नियमा अचि।

(घ) छन्दः पादौ तु वेदस्य ◄► हस्त: कल्पोऽथ पठ्यते।

(ङ) यादयश्च स्मृता ह्यष्टौ ◄► चत्वारश्च यमाः स्मृताः।

(च) अष्टौ स्थानानि वर्णानाम् ◄► उर: कण्ठः शिरस्तथा।

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (भास्वती) ♦ कक्षा -11 ♦ द्वादशः पाठः (पाठ - 12)

।। अथ शिक्षां प्रवक्ष्यामि ।।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

इस पाठ से संबंधित अन्य प्रश्न...▼

अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) नासिका अनुस्वारयमानां च किमुच्यते?

(ख) ऊष्मण: गतिः कतिविधा?

(ग) वेदस्य मुखं कि स्मृतम्?

(घ) अज्ञानान्धस्य लोकस्य चक्षुः पाणिनिना कया उन्मीलितम्?

(ङ) निरुक्तं वेदस्य किमुच्यते?

(च) पुत्रान् हरन्ती व्याघ्री तान् काभ्यां न पीडये?

https://brainly.in/question/15097495

═══════════════════════════════════════════

समुचितपदेन रिक्तस्थानानि पूरयत-

(क) लकार:..........एव सः। (अनुस्वारः/प्लुतः/विसर्ग:)

(ख) वर्णानां विभाग:.......... स्मृतः। (शतधा/द्विधा/पञ्चधा)

(ग) दन्त्योष्ठो..........स्मृतो बुधैः। (व:/कु:/तु)

(घ).....विज्ञेया आश्रयस्थानभागिनः। (नासिक्या:/अयोगवाहाः/

अनुस्वारयमाः)

https://brainly.in/question/15097665

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions