India Languages, asked by navy6621, 9 months ago

श्लोकान्वयं समुचितपदैः पूरयत-
(क) त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा।।
अन्वयः- शम्भमते प्राकते...................चापि त्रिषष्टिः.............वा वर्णा:
स्वयंभुवा ........प्रोक्ता:.............(च)
(ख) येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः।
अन्वयः- येन महेश्वरात्...............अधिगम्य कृत्स्नं ..........प्रोक्तं
.........पाणिनये.......।

Answers

Answered by shishir303
0

श्लोकान्वयं समुचितपदैः पूरयत.....

(क)

त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः।

प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा।।

अन्वय ►

शम्भूमते प्राकृते ...संस्कृते... चापि त्रिषष्टिः ...षष्टि... वा वर्णा:

स्वयंभुवा ...मताः... प्रोक्ता: ...अस्तु... (च)

(ख)

येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः।

अन्वय ►

येन महेश्वरात् ...अक्षरसमाम्नायम... अधिगम्य कृत्स्नं ...व्याकरणं... प्रोक्तं

...तस्मै... पाणिनये ...नमः...

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (भास्वती) ♦ कक्षा -11 ♦ द्वादशः पाठः (पाठ - 12)

।। अथ शिक्षां प्रवक्ष्यामि ।।

इस पाठ से संबंधित अन्य प्रश्न...▼

अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) नासिका अनुस्वारयमानां च किमुच्यते?

(ख) ऊष्मण: गतिः कतिविधा?

(ग) वेदस्य मुखं कि स्मृतम्?

(घ) अज्ञानान्धस्य लोकस्य चक्षुः पाणिनिना कया उन्मीलितम्?

(ङ) निरुक्तं वेदस्य किमुच्यते?

(च) पुत्रान् हरन्ती व्याघ्री तान् काभ्यां न पीडये?

https://brainly.in/question/15097495

═══════════════════════════════════════════

समुचितपदेन रिक्तस्थानानि पूरयत-

(क) लकार:..........एव सः। (अनुस्वारः/प्लुतः/विसर्ग:)

(ख) वर्णानां विभाग:.......... स्मृतः। (शतधा/द्विधा/पञ्चधा)

(ग) दन्त्योष्ठो..........स्मृतो बुधैः। (व:/कु:/तु)

(घ).....विज्ञेया आश्रयस्थानभागिनः। (नासिक्या:/अयोगवाहाः/

अनुस्वारयमाः)

https://brainly.in/question/15097665

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions