India Languages, asked by arushjain859, 1 year ago

10 sentence on park in sanskrit

Answers

Answered by jap8
17
उद्यानम्
उद्यानम् सर्वे जनाः इच्छन्ति।
एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।
उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।
सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।
यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।
you can use these words-बालका, कन्दुकेन, आनंदेन, क्रीडाक्षेत्रे, वृक्षा, वातावरणं, स्वच्छं।
Answered by dfgh4
17
Hello friends
hey your answer
plz mark the brainliest
plz follow me
dfgh ☺️☺️☺️☺️
Attachments:
Similar questions