Hindi, asked by dilipmunna0, 3 months ago

2.
प्रश्न: 1 उचितविकल्प चित्वा लिखत
1. पुस्तकालयः” पदे सन्धिः अस्ति
(अ) गुणसन्धिः (ब) दीर्घसन्धिः
(स) वृद्धिसन्धिः (द) अयादिसन्धिः
सूर्य+उदयः । इत्यस्य सन्धिः अस्ति
(अ) सूर्यदय (ब) सूर्यादयः
(स) सूर्योदयः (द) सूर्य उदयः
3. अधोलिखितेषु व्यञ्जनसन्धिः अस्ति
(अ) जगदीशः (ब) गायक.
(स) कपीश:
(द) प्रत्येकः
"सदैव पदे सन्धिः अस्ति
(अ) गुणसन्धिः (ब) दीर्घसन्धि.
(स) वृद्धिसन्धिः (द) अयादिसन्धिः
5. "गुरोरादेशः पदस्य सन्धिविच्छेदः अस्ति -
(अ) गुरु:+आदेश. (ब) गुरोः+आदेशः
(स) गुरोर- आदेशः (द) गुरो आदेशः
4.​

Answers

Answered by nehamatte2019
83

Answer:1-ब ,2- स, 3- स, 4- द, 5- अ. आशा करता हूंँ आपकी सहायता होगी.. कृपया लाईक कर दिजिए ,और रेट भी कर दीजिए..

Similar questions