World Languages, asked by yobro0707, 6 hours ago

2 sentences on shree ram in sanskrit class 7​

Answers

Answered by NEELAkshi212
1

Answer:

श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः ।

  • ❤️ hope it will help
Similar questions