India Languages, asked by mukkawarag1278, 8 months ago

2. उपयुक्तैः कोष्ठगतपदै: रिक्तस्थानं पूरयत।
(क) चत्वारि ................... वर्धन्ते। (कस्य/तस्य)
(ख) गुरुगतां ................ शुश्रूषुरधिगच्छति। (विद्यां/अविद्यां)
(ग) खनित्रेण खनन् ................... अधिगच्छति। (वारि/अग्निम्‌ )
(घ)वृत्तं ................ संरक्षेत्। (वित्तेन/यत्नेन)

Answers

Answered by kkjaipur8808
3

Answer:

this is the answer

Attachments:
Similar questions