India Languages, asked by hanirvesh579, 8 months ago

अ' स्तम्भस्य वाक्यांशान्‌ 'ब' स्तम्भस्य: वाक्यांशै: सह रेखया योजयत।
स्तंभ 'अ' स्तंभ 'ब'
क. मनः शौचं कर्मशौचम्‌ 1. नित्यं वृद्धोपसेविनः
ख. सत्यमूलानि सर्वाणि 2. कुलं वृत्तेन रक्ष्यते।
ग. अक्षीणो वित्ततः क्षीणः 3.दशकं धर्मलक्षणम्‌।
घ. अभिवादनशीलस्य 4. तदस्तेयं विदुर्बुधाः
ङ. तथा गुरुगतां विद्यां 5. कूलशौचं च भारत!
च. मृजया रक्ष्यते रूपं 6. शुश्रूषुरधिगच्छति।
छ. धीर्विद्यासत्यमक्रोधो 7. वृत्ततस्तु हतो हतः,
ज मनसा विनिवृत्तिर्या 8. सत्याननास्ति परं पदम्‌।

Answers

Answered by rajatprajapati2404
0

Answer:

no idea for Sanskrit........

Explanation:

sorry....

Similar questions