Hindi, asked by PULKIT2005, 1 year ago

20 गम शब्द रूप उदहारण सहित संस्कृत में

Answers

Answered by bhawnashah556
0

Answer:

hope this will help you please mark me brainlist

Explanation:

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष गच्छति गच्छतः गच्छन्ति

मध्यम पुरुष गच्छसि गच्छथः गच्छथ

उत्तम पुरुष गच्छामि गच्छावः गच्छामः

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष गमिष्यति गमिष्यतः गमिष्यन्ति

मध्यम पुरुष गमिष्यसि गमिष्यथः गमिष्यथ

उत्तम पुरुष। गमिष्यामि गमिष्यावः गमिष्यामः

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अगमिष्यत् अगमिष्यताम् अगमिष्यन्

मध्यम पुरुष अगमिष्यः अगमिष्यतम् अगमिष्यत

उत्तम पुरुष अगमिष्यम् अगमिष्याव अगमिष्याम

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अगच्छत् अगच्छताम् अगच्छन्

मध्यम पुरुष अगच्छः अगच्छतम् अगच्छत

उत्तम पुरुष अगच्छम् अगच्छाव अगच्छाम

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष गच्छतु गच्छताम् गच्छाव

मध्यम पुरुष गच्छ गच्छतम् गच्छत

उत्तम पुरुष गच्छानि गच्छन्तु गच्छाम

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष गच्छेत् गच्छेताम् गच्छेयुः

मध्यम पुरुष गच्छेः गच्छेतम् गच्छेत

उत्तम पुरुष गच्छेयम् गच्छेव गच्छेम

Similar questions