India Languages, asked by s14187cpratik20916, 7 months ago

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) तपःप्रभावात् के सखायः जाता:?
(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
(ग) कः श्मशाने वसति?
(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
(ङ) वटुरूपेण तपोवनं कः प्राविशत्?​

Answers

Answered by virenderkumar01134
1

Answer:

पार्वती तपस्यार्थं कुत्र अगच्छत्?

Similar questions