India Languages, asked by muskanrathore180, 9 months ago

7. नन्दी वृषभः कस्य वाहनम् अस्ति?
(क) शिवस्य
(ख) विष्णोः
(ग) वशिष्ठस्य
(घ) ऋषभदेवस्य

Answers

Answered by bumikarayapaneni
1

Answer:

it's option 1

Explanation:

according to mythology nandi(ox) is the vehicle of Lord shiva.we can also notice at temples of Lord Shiva a sculpture of nandi is placed infront of Shiva linga

Answered by SushmitaAhluwalia
0

Answer:

7. नन्दी वृषभः कस्य वाहनम् अस्ति?

(क) शिवस्य

(ख) विष्णोः

(ग) वशिष्ठस्य

(घ) ऋषभदेवस्य

एतत् प्रश्नस्य उत्तरम् अस्ति-

नन्दी वृषभः शिवस्य वाहनम् अस्ति I

एकवचने- (क) शिवस्य

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: सप्तदशम: धेनुमहिमया अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति-

विष्णो: परमधाम्नि भूरीशृङ्गा धेनव: न्यबसन्। भगवत: ॠषभदेवस्य चिह्नम् अपि धेनो: अपत्यं वृषभ: एव। भगवत: शिवस्य वाहनोऽपि नन्दी वृषभ: एव। भूपते: दिलीपस्य अनपत्यताया: निराकरणमपि महर्षे वशिष्टस्य धेनुना नन्दिन्या एवं कृतं। काधेनु: एताद्रशी गौरुपेण वर्तिता यस्याराधनमात्रेण मानवस्य सकलानां मनोरथाना पूर्तिर्जायते।

Similar questions