India Languages, asked by mirburhan8408, 9 months ago

(एकपदेन उत्तरत)
काः धेनवः अनेकवर्णीयाः भवन्ति?

Answers

Answered by idontknow6
1

Answer:

रामौ

hope this helps you

Answered by SushmitaAhluwalia
2

Answer:

(एकपदेन उत्तरत)

काः धेनवः अनेकवर्णीयाः भवन्ति?

एतत् प्रश्नस्य उत्तरम् अस्ति-

भारतीया: धेनवः अनेकवर्णीयाः भवन्ति I

एकपदेन - भारतीया:

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: सप्तदशम: धेनुमहिमया अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति-

विष्णो: परमधाम्नि भूरीशृङ्गा धेनव: न्यबसन्। भगवत: ॠषभदेवस्य चिह्नम् अपि धेनो: अपत्यं वृषभ: एव। भगवत: शिवस्य वाहनोऽपि नन्दी वृषभ: एव। भूपते: दिलीपस्य अनपत्यताया: निराकरणमपि महर्षे वशिष्टस्य धेनुना नन्दिन्या एवं कृतं। काधेनु: एताद्रशी गौरुपेण वर्तिता यस्याराधनमात्रेण मानवस्य सकलानां मनोरथाना पूर्तिर्जायते।

Similar questions