India Languages, asked by gunjansingh8409, 8 months ago

अ. अधोलिखतेषु पदेषु सन्धिविच्छेदं कुरुत-

जहातीह, ह्यकर्मणः, शरीरयात्रापि, पुरुषोऽश्नुते, तिष्ठत्यकर्मकृत्, प्रकृतिजैर्गुणैः, कर्मणैव,
लोकस्तदनुवर्तते, जनयेदजानाम्, कृत्वापि, कर्मण्यविद्वांसः, सङ्गोऽस्त्वकर्मणि

आ.अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देशं कुरुत-

जहाति, युज्यस्व, कुरु, अश्नुते. समधिगच्छति, तिष्ठति, आप्नोति, अनुवर्तते, जनयेत्, जोषयेत्।।

Answers

Answered by coolthakursaini36
0

अधोलिखतेषु पदेषु सन्धिविच्छेदं कुरुत-

जहातीह, ह्यकर्मणः, शरीरयात्रापि, पुरुषोऽश्नुते, तिष्ठत्यकर्मकृत्, प्रकृतिजैर्गुणैः, कर्मणैव,

लोकस्तदनुवर्तते, जनयेदजानाम्, कृत्वापि, कर्मण्यविद्वांसः, सङ्गोऽस्त्वकर्मणि|

उत्तरम्->  

जहातीह = जहाति+इह|

ह्यकर्मणः = हि+अकर्मण|

शरीरयात्रापि = शरीरयात्रा+अपि|

पुरुषोऽश्नुते = पुरुष:+अश्नुते|

तिष्ठत्यकर्मकृत् = तिष्ठति+अकर्मकृत्|

प्रकृतिजैर्गुणैः = प्रकृतिजै:+  गुणै:|

कर्मणैव    = कर्मणि+एव|

लोकस्तदनुवर्तते = लोक:+तत्+अनुवर्तते|

जनयेदजानाम् = जनयेत्+आज्ञानाम्|

कृत्वापि  = कृत्वा+अपि|

कर्मण्यविद्वांसः = कर्मणि+अविद्वांस:

सङ्गोऽस्त्वकर्मणि = सङ्ग:+अस्तु+अकर्मणि|

आ.अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देशं कुरुत-

जहाति, युज्यस्व, कुरु, अश्नुते. समधिगच्छति, तिष्ठति, आप्नोति, अनुवर्तते, जनयेत्, जोषयेत्।।

जहाति = हा धातु, लट् लकार, प्रथमपुरुष, एकवचन|

युज्यस्व = युज् धातु, लोट् लकार, मध्यम पुरुष, एकवचन|

कुरु = कृ धातु, लोट् लकार, मध्यम पुरुष, एकवचन|

अश्नुते = अश् धातु, लट् लकार, प्रथमपुरुष, एकवचन|

Similar questions