India Languages, asked by rockshrm8624, 8 months ago

(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- .............. समीपे उरगाः न ............... एवमेव व्यायामिनः जनस्य समीप

............. न गच्छन्ति। व्यायामः वयोरूपगुणहीनम् अपि जनम् ............... करोति।

Answers

Answered by coolthakursaini36
5

षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- .............. समीपे उरगाः न ............... एवमेव व्यायामिनः जनस्य समीप

............. न गच्छन्ति। व्यायामः वयोरूपगुणहीनम् अपि जनम् ............... करोति।

उत्तरम् -> यथा- ....गरुडस्य.......... समीपे उरगाः न .......गच्छन्ति........ एवमेव व्यायामिनः जनस्य समीप

...... रोगा: ....... न गच्छन्ति। व्यायामः वयोरूपगुणहीनम् अपि जनम् .....सुदर्शनं.......... करोति।

Similar questions