Hindi, asked by brainlybestie, 1 year ago

अकारांत नपुंसकलिंग कलम शब्दरूपाणि


Raahul09: hi

Answers

Answered by Anonymous
7
नमस्कारम्!!
आपका उत्तर यह रहा-:

♡विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्

♥प्रथम => कलमम् कलमे कलमाणि

♥द्वितीय => कलमम् कलमे कलमाणि

♥तृतीय => कलमेण कलमाभ्याम् कलमै:

♥चतुर्थी => कलमाय कलमाभ्याम् कलमेभ्य:

♥पंचमी => कलमात् कलमाभ्याम् कलमेभ्य:

♥षष्टी => कलमस्य कलमयो: कलमाणाम्

♥सप्तमी => कलमे कलमयो: कलमेषु

♥संबोधनम् => हे कलम! हे कलमे! हे कलमाणि |

धन्यवादम्!!!

Anonymous: mark me brainliest if you satisfied with the answer
Anonymous: Thank You
brainlybestie: ok
Answered by sairiyan2008
0

Answer:

dhanayabadam

Explanation:

hope it helps______________

Attachments:
Similar questions