Psychology, asked by hitesht668, 2 months ago

अधोलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर दीजिए-
भारतवर्षे बहूनि दर्शनीयानि तीर्थस्थानानि सन्ति। यानि दृष्ट्वा
जीवनं पवित्रं भवति। मन: च प्रसन्नं भवति । तेषु एव तीर्थस्थानेषु
एकं तीर्थस्थानास्ति कन्याकुमारी। इदं तीर्थस्थानं भारतस्य दक्षिणे
कोणे विराजते। देव्याः कन्या-कुमार्याः सान्निध्येन पावनमिदं
तीर्थस्थानम्। अरबसागर हिन्दमहासागराभ्यां परिवृतं स्थानमिदं
प्राकृतिक सौन्दर्यपरिपूर्ण वर्तते । तत्र स्थित्वा सूर्योदयस्य सूर्यास्तस्य
च दृश्यं द्रष्टुं सुकरं भवति। पूर्णिमायां तिथौ तु सायं पूर्वस्यां दिशि
चन्द्रोदयः पश्चिमायां च सूर्यास्तं युगपदेव अवलोक्यते। तत्र पर्यटितुं
क्रीडतुं वा विस्तृतं समुद्रतटं वर्तते।​

Answers

Answered by shaikquadri5566
4

Answer:

search on Google please follow me

Answered by shagundhiman200
3

Answer:

1st ka ans ha ye tirth stan कन्याकुमारी

Similar questions