India Languages, asked by virendernegi067, 6 months ago

अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान्
उत्तरत-
अस्ति देउलाख्यो ग्रामः। रात्र राजसिंह: नाम राजपुत्र: वसति स्म। एकदा केनापि
आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयो पेता पितुर्गुहं प्रति चलिता। मार्गे गहनकानने सा
एकं व्याघ्र ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्रयात् पुत्रौ चपेटया प्रहत्य जगाद-
"कथमेकैक शो व्याघ्रभक्षणाय कलहं कुरुथ:? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो
द्वितीयः कश्चिल्लक्ष्यते।"
१.अस्य गद्यांशस्य हिन्दी लिखत।
२. राजपत्रस्य नाम किमस्ति? (एकपदेन उत्तरत)
३. बुद्धिमती गहनकानने मार्ग कं ददर्श? (पूर्णवाक्येन उत्तरत)
४. बुद्धिमती' इत्यस्य पुंलिङ्गे किं पदं भवति?
५. आगच्छन्तं व्याघ्रम् अत्र विशेष्यपद चिनत?​

Answers

Answered by rb30211
3

Answer:

unit for me as well I will get the ball joints in your area to be the same way to the next step in case of the year old

Answered by ROSINIR
2

thank you for free points

Similar questions