India Languages, asked by prashantsingh7984, 1 year ago

अधोलिखितानि वाक्यानि कः के प्रति कथयति-
कः कम्
(क) सव्यवधानं न चारित्र्यलोपाय।
(ख) किं कुपिता एवं भणति.। उत प्रकृतिस्था?
(ग) जानाम्यहं तस्य नामधेयम्।।
(घ) तस्या द्वे नाम्नी।।
(ङ) वयस्य! अपूर्व खल नामधयम।

Answers

Answered by coolthakursaini36
1

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

(क) ...... व्यायामः कर्त्तव्यः।

उत्तरम्-> .... सर्वदा .. व्यायामः कर्त्तव्यः।

(ख) ......... मनुष्यः सम्यक् रूपेण व्यायामं करोति तदा सः ........ स्वस्थ: तिष्ठति।

उत्तरम्-> .....यदा.... मनुष्यः सम्यक् रूपेण व्यायामं करोति तदा सः ...सदा...... स्वस्थ: तिष्ठति।

(ग) व्यायामेन असुन्दराः .......... सुन्दराः भवन्ति।

उत्तरम्-> व्यायामेन असुन्दराः .....अपि..... सुन्दराः भवन्ति।

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ............ नायाति।

उत्तरम्-> व्यायामिनः जनस्य सकाशं वार्धक्यं .....सहसा....... नायाति।

(ङ) व्यायामेन .............किञ्चित् स्थौल्यापकर्षणं नास्ति।

उत्तरम्-> व्यायामेन ..... सदृशं........किञ्चित् स्थौल्यापकर्षणं नास्ति।

(च) व्यायाम समीक्ष्य एव कर्तव्यम् ..... ....... व्याधयः आयान्ति।  

उत्तरम्-> व्यायाम समीक्ष्य एव कर्तव्यम् ..... अन्यथा....... व्याधयः आयान्ति।

Answered by Anonymous
7

Explanation:

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

(क) ...... व्यायामः कर्त्तव्यः।

उत्तरम्-> .... सर्वदा .. व्यायामः कर्त्तव्यः।

(ख) ......... मनुष्यः सम्यक् रूपेण व्यायामं करोति तदा सः ........ स्वस्थ: तिष्ठति।

उत्तरम्-> .....यदा.... मनुष्यः सम्यक् रूपेण व्यायामं करोति तदा सः ...सदा...... स्वस्थ: तिष्ठति।

(ग) व्यायामेन असुन्दराः .......... सुन्दराः भवन्ति।

उत्तरम्-> व्यायामेन असुन्दराः .....अपि..... सुन्दराः भवन्ति।

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ............ नायाति।

उत्तरम्-> व्यायामिनः जनस्य सकाशं वार्धक्यं .....सहसा....... नायाति।

(ङ) व्यायामेन .............किञ्चित् स्थौल्यापकर्षणं नास्ति।

उत्तरम्-> व्यायामेन ..... सदृशं........किञ्चित् स्थौल्यापकर्षणं नास्ति।

(च) व्यायाम समीक्ष्य एव कर्तव्यम् ..... ....... व्याधयः आयान्ति।  

उत्तरम्-> व्यायाम समीक्ष्य एव कर्तव्यम् ..... अन्यथा....... व्याधयः आयान्ति।

Similar questions