India Languages, asked by babedoll2630, 8 months ago

यथानिर्देशम् उत्तरत-

(क) 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?
(ख) 'किं कुपिता एवं भणति उत प्रकृतिस्था'- अस्मात् वाक्यात् 'हर्षिता' इति पदस्य
विपरीतार्थकपदं चित्वा लिखत।
(ग) विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
(घ) 'तस्माद-व्यवहितम् अध्यास्याताम् सिंहासनम्' - अत्र क्रियापदं किम्?
(ङ) 'वयसस्तु न किञ्चिदन्तरम्'-अत्र 'आयुषः इत्यर्थे किं पदं प्रयुक्तम्?

Answers

Answered by nikitasingh79
4

(क) 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?

उत्तर : 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं - अहम्

(ख) 'किं कुपिता एवं भणति उत प्रकृतिस्था'- अस्मात् वाक्यात् 'हर्षिता' इति पदस्य विपरीतार्थकपदं चित्वा लिखत।

उत्तर : 'किं कुपिता एवं भणति उत प्रकृतिस्था'- अस्मात् वाक्यात् 'हर्षिता' इति पदस्य विपरीतार्थकपदं - कुपिता  

(ग) विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं कस्मै प्रयुक्तम्?

उत्तर :विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं रामाय प्रयुक्तम्।

(घ) 'तस्माद-व्यवहितम् अध्यास्याताम् सिंहासनम्' - अत्र क्रियापदं किम्?

उत्तर : 'तस्माद-व्यवहितम् अध्यास्याताम् सिंहासनम्' - अत्र क्रियापदं - अध्यास्याताम्

(ङ) 'वयसस्तु न किञ्चिदन्तरम्'-अत्र 'आयुषः इत्यर्थे किं पदं प्रयुक्तम्?

उत्तर : 'वयसस्तु न किञ्चिदन्तरम्'-अत्र 'आयुषः इत्यर्थे वयस: पदं प्रयुक्तम्।

 

इस पाठ से संबंधित कुछ और प्रश्न :  

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम्

अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः

(क) हिमकरः -

(ख) सम्प्रति -

(ग) समुदाचार: -

(घ) पशुपतिः -

(ङ) तनयः -

(च) सहस्रदीधितिः -

https://brainly.in/question/15082384

(अ) उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रयुक्त-प्रकृतिं प्रत्ययञ्च लिखत-

पदानि प्रकृतिः प्रत्ययः

 यथा- आसनम् - आस् + ल्युट् प्रत्ययः

(क) युक्तम् - ........... + .................

(ख) भाजनम् -

(ग) शालीनता -

https://brainly.in/question/15082382

Similar questions