India Languages, asked by nivedhshivakp, 1 year ago

*अव्ययम्*
उचितम् अव्यय पदम् चित्वा रिक्त स्थानानि पूरयत।

1. त्वं स्वनगरं ___ अगच्छः ?
2. जलम् ____जीवनम् अरित।
3. भवान् पठन् ____मा पश्यतु ।
4. ज्ञानम् _____नरः पशु तुल्यः भवति
5. अयं वृद्ध: ____चलति।
6. ___त्वम् किम् करोषि?
7. यः २ात्रौ आगच्छत् ___सः चौ२ः एव आसीत् ।
8. ___ कुरुक्षेत्रे महाभारतस्य युद्धम् अभवत्I
9. स: ___वा२ाणसीम् गमिष्यति।
10. ग्रामात्____एका नदी प्रवहति।

(बहिः, पुरा, १वः, नूनम् , अधुना, १ानैः, विना, कदा, एव, इतस्ततः,)​

Answers

Answered by Ratna2017
1

Answer:

१ कदा

२ एव

३ अधुना

४ विना

५ शनैः शनैः

६ इतस्ततः

७ नूनम्

८ पुरा

९ श्वः

१० बहिः

Explanation:

Similar questions
Math, 1 year ago