भारतं मम देशः।
सर्वे भारतीयाः सम भ्रातरः भगिन्यः च सन्ति ।
मम मानसे देशस्पृहा अस्ति । समृद्धिसहित
विविधतापरिपूर्ण तस्य संस्कृतिगौरवम् अनुभवामि ।
अहं सदा तत्पात्रं भवितुं यत्नं करिष्यामि ।
अहं मम पितरौ आचार्यान् गुरुजनान् च प्रति
आदरभावं धारयिष्यामि ।
प्रत्येकेन सह शिष्टव्यवहारं च करिष्यामि ।
अहं मम देशाय देशबान्धवेभ्यः च मम निष्ठाम् अर्पयामि ।
तेषां कल्याणे समृद्धौ च एव मम सुखम् अस्ति ।ट्रांसलेशन
Answers
Answered by
1
Answer:
I can't understand your language
Similar questions
Math,
5 months ago
Geography,
5 months ago
Business Studies,
5 months ago
Science,
11 months ago
Math,
11 months ago
India Languages,
1 year ago